चमत्करणम् _camatkaraṇam _चमत्कारः _camatkārḥ _चमत्कृतिः _camatkṛtiḥ

चमत्करणम् _camatkaraṇam _चमत्कारः _camatkārḥ _चमत्कृतिः _camatkṛtiḥ
चमत्करणम् चमत्कारः चमत्कृतिः f.
1 Admiration, surprise; एवं सकलजगत्त्रयहृदयचमत्कारकारिचरितानाम् Ks. 22.257.
-2 Show, spectacle.
-3 Poetical charm, that which constitutes the essence of poetry; चेतश्चमत्कृतिपदं कवितेव रम्या Bv.3.16; तदपेक्षया वाच्यस्यैव चमत्कारित्वात् K. P.1.
-4 Riot, festive or angry riot.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”