- चमत्करणम् _camatkaraṇam _चमत्कारः _camatkārḥ _चमत्कृतिः _camatkṛtiḥ
- चमत्करणम् चमत्कारः चमत्कृतिः f.1 Admiration, surprise; एवं सकलजगत्त्रयहृदयचमत्कारकारिचरितानाम् Ks. 22.257.-2 Show, spectacle.-3 Poetical charm, that which constitutes the essence of poetry; चेतश्चमत्कृतिपदं कवितेव रम्या Bv.3.16; तदपेक्षया वाच्यस्यैव चमत्कारित्वात् K. P.1.-4 Riot, festive or angry riot.
Sanskrit-English dictionary. 2013.